B 68-6 Pañcaratnagītā

Manuscript culture infobox

Filmed in: B 68/6
Title: Pañcaratnagītā
Dimensions: 14 x 7.5 cm x 190 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/866
Remarks: subject uncertain;


Reel No. B 0068/06

Inventory No. 51936

Title Paṃcaratnagītā

Remarks

Author Kṛṣṇadvaipāyana

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 14.0 x 7.0 cm

Binding Hole(s)

Folios 194

Lines per Page 6

Foliation figures is in the upper left-hand margin of the verso, under the abbreviation bha.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/866

Manuscript Features

Marginal Title: bhaºº gīºº

With Gajendramokṣa in the endings and is stone-print


Two exposures of fols 1r, 18v–19r, 38v–39r, 77v–78, 87v–88r, 104v–105r, 113v–114r ( in the first foliation)

16v–23r ( in the second foliation)

3v–4r, 8v–9r (in the third foliation)


Missing folios: 21, 37 (in the first foliation)


After the śrīmadbhagavadgītā there are two folios of the gītāmāhātmya which are without foliation and every new text there starts new foliation.

The folio number 12 of the first foliation stays second foliation which occurs between 11 and 12.


Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsa ṛṣir anuṣṭup chaṃdaḥ śrīkṛṣṇaparamātmā

devatā aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣasa iti bījaṃ sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||


ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ śrīkṛṣnaprītyarthe gītāpāṭhe viniyogaḥ || (fol. fol. 1r1–6)


dhṛtarāṣṭra uvāca ||


dharmakṣetre kurukṣetre samavetā yuyutsavaḥ

māmakā[ḥ] pāṇḍavāś caiva kim akurvata saṃjaya〈ḥ〉 || 1 ||


saṃjaya uvāca ||


dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā

ācāryam upasaṃgamya rājā vacanam abravīt || 2 || (fol. 5r2–6)


«End»


ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram

sarvadevanamaskāraḥ keśavaṃ prati gacchati || 50 ||


vede rāmāyaṇe caiva purāṇe bhārate tathā ||

ādau madhye tathā cāṃte hariḥ sarvatra gīyate || 51||


sarvaratnamayo meruḥ sarvāścaryamayaṃ nabhaḥ

sarvatīrthamayī gaṃgā sarvadevamayo hariḥ || 52 ||


gītāsahasranāmaiva stavarājo hy anusmṛti ||

gajendramokṣaṇaṃ caiva paṃcaratnāni bhārate || 53 || || (fol. 24r2–24v2)


«Sub-colophon»

iti śṛīmanmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi bhīṣmayudhiṣṭhirasaṃvāde gajeṃdramokṣaḥ samāptaḥ || ||


śrīkṛṣṇārpaṇam astu || || ❁ || (fol. 24v2–5)



Microfilm Details

Reel No. B 0068-06

Date of Filming not indicated

Exposures 219

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 29-05-2014

Bibliography