B 68-6 Pañcaratnagītā
Manuscript culture infobox
Filmed in: B 68/6
Title: Pañcaratnagītā
Dimensions: 14 x 7.5 cm x 190 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/866
Remarks: subject uncertain;
Reel No. B 0068/06
Inventory No. 51936
Title Paṃcaratnagītā
Remarks
Author Kṛṣṇadvaipāyana
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 14.0 x 7.0 cm
Binding Hole(s)
Folios 194
Lines per Page 6
Foliation figures is in the upper left-hand margin of the verso, under the abbreviation bha.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/866
Manuscript Features
Marginal Title: bhaºº gīºº
With Gajendramokṣa in the endings and is stone-print
Two exposures of fols 1r, 18v–19r, 38v–39r, 77v–78, 87v–88r, 104v–105r, 113v–114r ( in the first foliation)
16v–23r ( in the second foliation)
3v–4r, 8v–9r (in the third foliation)
Missing folios: 21, 37 (in the first foliation)
After the śrīmadbhagavadgītā there are two folios of the gītāmāhātmya which are without foliation and every new text there starts new foliation.
The folio number 12 of the first foliation stays second foliation which occurs between 11 and 12.
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsa ṛṣir anuṣṭup chaṃdaḥ śrīkṛṣṇaparamātmā
devatā aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣasa iti bījaṃ sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ śrīkṛṣnaprītyarthe gītāpāṭhe viniyogaḥ || (fol. fol. 1r1–6)
dhṛtarāṣṭra uvāca ||
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakā[ḥ] pāṇḍavāś caiva kim akurvata saṃjaya〈ḥ〉 || 1 ||
saṃjaya uvāca ||
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā
ācāryam upasaṃgamya rājā vacanam abravīt || 2 || (fol. 5r2–6)
«End»
ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram
sarvadevanamaskāraḥ keśavaṃ prati gacchati || 50 ||
vede rāmāyaṇe caiva purāṇe bhārate tathā ||
ādau madhye tathā cāṃte hariḥ sarvatra gīyate || 51||
sarvaratnamayo meruḥ sarvāścaryamayaṃ nabhaḥ
sarvatīrthamayī gaṃgā sarvadevamayo hariḥ || 52 ||
gītāsahasranāmaiva stavarājo hy anusmṛti ||
gajendramokṣaṇaṃ caiva paṃcaratnāni bhārate || 53 || || (fol. 24r2–24v2)
«Sub-colophon»
iti śṛīmanmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi bhīṣmayudhiṣṭhirasaṃvāde gajeṃdramokṣaḥ samāptaḥ || ||
śrīkṛṣṇārpaṇam astu || || ❁ || (fol. 24v2–5)
Microfilm Details
Reel No. B 0068-06
Date of Filming not indicated
Exposures 219
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 29-05-2014
Bibliography